वांछित मन्त्र चुनें

यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वान्ध॑सा । दे॒वा॒वीर॑घशंस॒हा ॥

अंग्रेज़ी लिप्यंतरण

yas te mado vareṇyas tenā pavasvāndhasā | devāvīr aghaśaṁsahā ||

पद पाठ

यः । ते॒ । मदः॑ । वरे॑ण्यः । तेन॑ । प॒व॒स्व॒ । अन्ध॑सा । दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥ ९.६१.१९

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:19 | अष्टक:7» अध्याय:1» वर्ग:21» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:19


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे स्वामिन् ! आप (देवावीः अघशंसहा) सदाचारियों के रक्षक तथा दुष्टों को मारनेवाले हैं (यः) जो (ते) तुम्हारा (वरेण्यः रस) भजनीय सुख है, (तेन अन्धसा) उस तृप्तिकारक सुख से हम लोगों को (पवस्व) पवित्र करिये ॥१९॥
भावार्थभाषाः - इस मन्त्र में परमात्मा से आनन्दोपलब्धि की प्रार्थना की गई है ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे स्वामिन् ! त्वं (देवावीः अघशंसहा) सदाचारिणां रक्षकोऽसि तथा दुष्टानां घातकोऽसि (यः) यत् (ते) तव (वरेण्यः रसः) भजनीयं सुखमस्ति (तेन अन्धसा) तेन तृप्तिकारकेण सुखेनास्मान् (पवस्व) पवित्रय ॥१९॥